१. आरालिकः, आंधसिकः, औदानिकः - A cook
२. आरामिकः - A gardener
३. आरोहकः - A rider, driver
४. आरटः - An actor
५. कुलंभरः, चौरः - A thief
६. कांडीरः - An archer
७. कांदविकः - A baker, a confectioner
८. कुुठारिकः - A wood-cutter
९. कुरटः, चर्मरुः, चर्मारः - A shoemaker
१०. चंडिलः - A barber
११. चाक्रिकः - A potter
१२. प्राजकः - A charioteer, coachman, driver
१३. प्रहरीः, प्रतिहारः, रक्षकः - A watchman, guard
१४. प्राघूर्णिकः - A guest, visitor
१६. शौचेयः - A washer-man
१७. भिषजः - A pharmacist
१८. भृत्यः, अनुयोज्यः - A servant
१९. वैज्ञानिकः - A scientist
20. चिकित्सकः - A doctor/A physician
21. अपसर्पः, अपसर्पकः - A secret agent, a spy
No comments:
Post a Comment