१. लगधः - वेदाङ्गज्योतिषः
२. आर्यभट्टः - आर्यभटीयम्
३. वराहमिहिरः - बृहज्जातकम्-लघुजातकम्-पञ्चसिद् धान्तिका
४. ब्रह्मगुप्तः - ब्रह्मस्फुटसिद्धान्तः, खण्डखाद्यं, ध्यानग्रहः
५. भास्कराचार्यः - सिद्धान्तशिरोमणिः, करणकुतूहलञ्च
६. लल्लाचार्यः - रत्नकोशः धीत्तद्धियन्त्रञ्च
७. उत्पलाचार्यः - तत्तद्ग्रन्थटीकाः
८. श्रीपतिः - सिद्धान्तशेखरः, धीकोटिकरणं रत्नमाला जातकपद्धतिः
९. भोजदेवः - राजमृगाङ्ककरणम्
१०. केशवः - ग्रहकौतुकम्, मुुहूर्त्ततत्त्वंजातकपद्धतिः
११. गणेशदैवज्ञः - ग्रहलाघवम्
१२. कमलाकरः - सिद्धान्ततत्त्वविवेकः
No comments:
Post a Comment