Sunday, June 1, 2025

ज्योतिषाचार्याणां नामानि (ASTROLOGERS NAME)

१.     लगधः -  वेदाङ्गज्योतिषः

२.    आर्यभट्टः  - आर्यभटीयम्
३.  वराहमिहिरः - बृहज्जातकम्-लघुजातकम्-पञ्चसिद्धान्तिका
४.  ब्रह्मगुप्तः  - ब्रह्मस्फुटसिद्धान्तः, खण्डखाद्यं, ध्यानग्रहः 
५.  भास्कराचार्यः - सिद्धान्तशिरोमणिः, करणकुतूहलञ्च
६.   लल्लाचार्यः - रत्नकोशः   धीत्तद्धियन्त्रञ्च
७.   उत्पलाचार्यः - तत्तद्ग्रन्थटीकाः
८.    श्रीपतिः  -  सिद्धान्तशेखरः, धीकोटिकरणं रत्नमाला जातकपद्धतिः
९.    भोजदेवः  -  राजमृगाङ्ककरणम्
१०.   केशवः   -   ग्रहकौतुकम्, मुुहूर्त्ततत्त्वंजातकपद्धतिः
११.   गणेशदैवज्ञः   -   ग्रहलाघवम्
 १२.  कमलाकरः   -    सिद्धान्ततत्त्वविवेकः

No comments:

Post a Comment

सुभाषितम्(NOBLE THOUGHTS)

 अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः)  अर्थ  -               प्रतिदिन नियमितरूपसे गुरु...