Sunday, August 13, 2023

SHREEMAD BHAGAVAD GEETA CHAPTER -1 PART -1

 प्रथमोऽध्यायः  
धृतराष्ट्र उवाच
dhṛtarāṣṭra uvācha ।

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामका पाण्डवाश्चैव किमकुर्वत सञ्जय॥१॥
dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ ।
māmakāḥ pāṇḍavāśchaiva kimakurvata sañjaya ॥ 1 ॥

Meaning - 
  Dhritarastra said,
 O Sanjay! The hostile sons of mine and Pandu who gathered in the righteous place the Kurukshetra, what did they do?


सञ्जय उवाच ।

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ 2 ॥

sañjaya uvācha ।
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryōdhanastadā ।
āchāryamupasaṅgamya rājā vachanamabravīt ॥ 2 ॥

Meaning -
   Sanjay said, seeing the arrangement of the Pandava's soldiers, O King! Duryodhan went to his preceptor and said these words. (2)

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥
paśyaitāṃ pāṇḍuputrāṇāmāchārya mahatīṃ chamūm ।
vyūḍhāṃ drupadaputrēṇa tava śiṣyēṇa dhīmatā ॥ 3 ॥

Meaning -
   O teacher! See this tremendous army of Pandavas which was intelligently arranged by your wise disciples, the sons of Drupada. (3)

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ 4 ॥
atra śūrā mahēṣvāsā bhīmārjunasamā yudhi ।
yuyudhānō virāṭaścha drupadaścha mahārathaḥ ॥ 4 ॥

Meaning -
   Like Bheema and Arjuna, there are many valiant and great archers such as warrior Yuyudhan, Virat and Drupad present in this army. (4)

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ 5 ॥
dhṛṣṭakētuśchēkitānaḥ kāśirājaścha vīryavān ।
purujitkuntibhōjaścha śaibyaścha narapuṅgavaḥ ॥ 5 ॥

Meaning -
   Even with them excellent warriors are there like Dhrustaketu, Chekitana Kashiraj, Purujit, Kuntibhoj and Shaivya. (5)


युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ 6 ॥

 yudhāmanyuścha vikrānta uttamaujāścha vīryavān ।

saubhadrō draupadēyāścha sarva ēva mahārathāḥ ॥ 6 ॥

Meaning -  Valiant Yudhamanyu, very powerful (/mighty) Uttamouja, sons of Subhadra and Draupadi — all of them also great warriors.(6)


अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥ 7 ॥

asmākaṃ tu viśiṣṭā yē tānnibōdha dvijōttama ।
nāyakā mama sainyasya sañjñārthaṃ tānbravīmi tē ॥ 7 ॥

Meaning -   O the great priest!  For your kind information/knowledge I am telling you about the commander (/general/leader) who are excellent (/proficient/skilled) in guiding (/leading) my army.(7)  


भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ 8 ॥

bhavānbhīṣmaścha karṇaścha kṛpaścha samitiñjayaḥ ।
aśvatthāmā vikarṇaścha saumadattistathaiva cha ॥ 8 ॥

Meaning -  There are You ( Guru Dronacharya), grandfather Bhisma, Karna, Kripacharya, Ashvatthama, Vikarna and also Bhurishrava (the son of Somadatta) etc. who always victorious in battle.(8)


अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 9 ॥

anyē cha bahavaḥ śūrā madarthē tyaktajīvitāḥ ।
nānāśastrapraharaṇāḥ sarvē yuddhaviśāradāḥ ॥ 9 ॥

Meaning -  Like them  there are also other many warriors who ready to abandon life(/willing to run any risk) for me. All are possessing with different weapons and proficient in war. (9)

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ 10 ॥

 aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam ।

paryāptaṃ tvidamētēṣāṃ balaṃ bhīmābhirakṣitam ॥ 10 ॥

10.  Our strength ( power/ might/ vigour) is unlimited and we are completely protected by grandfather Bheesma. But the strength of Pandavas is limited even it is well-protected  by Bheema.

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि॥ 11 ॥

ayanēṣu cha sarvēṣu yathābhāgamavasthitāḥ ।

bhīṣmamēvābhirakṣantu bhavantaḥ sarva ēva hi ॥ 11 ॥

All of you, from all the entrances to the arrays of troops each in his respective place should definitely help or give protection to Grandfather Bheesma.

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।

सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ 

tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ ।

siṃhanādaṃ vinadyōchchaiḥ śaṅkhaṃ dadhmau pratāpavān ॥ 12 ॥


12. At that moment , Kauravas eldest and powerful grandfather Bheesma  sounded high with his conch-shell , a loud roar like a lion growing the joy( or satisfaction/exultation/gladness/rapture) of
Dhritarastra.

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 13 ॥

tataḥ śaṅkhāścha bhēryaścha paṇavānakagōmukhāḥ ।
sahasaivābhyahanyanta sa śabdastumulō'bhavat ॥ 13 ॥

13.  Thereafter conch, drum, bugle and clarion suddenly sounded together. That chorus sound became tumultuous/ noisy.

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदघ्मतुः ॥ 14 ॥

tataḥ śvētairhayairyuktē mahati syandanē sthitau ।                      mādhavaḥ pāṇḍavaśchaiva divyau śaṅkhau pradaghmatuḥ ॥ 14 ॥

14. Then (from otherside), Lord Krishna and Arjuna sounded their respective divine conch, being on the huge chariot attached with white horses. 

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ 15 ॥

pāñchajanyaṃ hṛṣīkēśō dēvadattaṃ dhanañjayaḥ ।

pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkōdaraḥ ॥ 15 ॥

15.  Lord Krishna sounded 'Panchjanya', His own conch. Arjun sounded his conch 'Devadatta'. Bheema, the wolf-bellied(devouring/craving food in great quantities) and of terrific prowess, sounded his frightening/fearful conch 'Poundra'.    

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 16 ॥

anantavijayaṃ rājā kuntīputrō yudhiṣṭhiraḥ ।
nakulaḥ sahadēvaścha sughōṣamaṇipuṣpakau ॥ 16 

16.  O King! The son of Kunti, king Yudhisthir sounded his conch named 'Anantavijaya'. Both Nakula and Sahadeva also sounded their conches i.e. 'Sughosa' and 'Manipuspak'.















No comments:

Post a Comment

सुभाषितम्(NOBLE THOUGHTS)

 अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः)  अर्थ  -               प्रतिदिन नियमितरूपसे गुरु...