माता -
तत् रूप्यकं किमर्थं त्वं ग्रसितवान् यत् मया दत्ता?
सुतः -
अस्तु। भवती अवदत्, एतत् मम भोजनार्थम्!
Meaning -
Mother:
Why did you just swallow the money I gave you?
Son:
Well you did say it was for my launch!
Source: 101 Nutty Jokes
Hindi translation of Sanskrit textbooks available for Grades 9, 10, 11, and 12. Hub for jokes, essays, and miscellaneous articles written in Sanskrit.
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः) अर्थ - प्रतिदिन नियमितरूपसे गुरु...
No comments:
Post a Comment