माता -
तत् रूप्यकं किमर्थं त्वं ग्रसितवान् यत् मया दत्ता?
सुतः -
अस्तु। भवती अवदत्, एतत् मम भोजनार्थम्!
Meaning -
Mother:
Why did you just swallow the money I gave you?
Son:
Well you did say it was for my launch!
Source: 101 Nutty Jokes
Hindi translation of Sanskrit textbooks available for Grades 9, 10, 11, and 12. Hub for jokes, essays, and miscellaneous articles written in Sanskrit.
माता -
तत् रूप्यकं किमर्थं त्वं ग्रसितवान् यत् मया दत्ता?
सुतः -
अस्तु। भवती अवदत्, एतत् मम भोजनार्थम्!
Meaning -
Mother:
Why did you just swallow the money I gave you?
Son:
Well you did say it was for my launch!
Source: 101 Nutty Jokes
भ्राता पृच्छति राधिकाम्। कथय भगिनी, -
हस्ती कथं वृक्षात् अधः आगच्छति ?
राधिका वदति -
पत्रस्योपरि उपविशत्येषा शरदृतवे च अपेक्षते।
Translation - Brother asks Radhika. Tell sister, -
How does an elephant get down from a tree?
Radhika Tells -
It sits on a leaf and waits for autumn.
Source: 101 NUTTY JOKES
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः) अर्थ - प्रतिदिन नियमितरूपसे गुरु...