Showing posts with label व्यावहारिक दृश्यावली. Show all posts
Showing posts with label व्यावहारिक दृश्यावली. Show all posts

Thursday, November 21, 2024

व्यावहारिक दृश्यावली(SHORT STORIES)

 एका महिला वस्त्रप्रक्षालनचूर्णं आनेतुं विपणीं अगच्छत्। मार्गे गच्छती सा देवालयं दृष्ट्वा तत्र अगच्छत्। देवालये देवदर्शनं कृत्वा एकस्मिन् आपणे प्रविष्टा। 

महिला - (अपृच्छत् आपणिकाम् ) वस्त्रप्रक्षालनचूर्णं  अस्ति वा न? 

आपणिका - आम् , अस्ति। (आपणिका आहूतवती ) भो भगिनी! आगच्छतु शीघ्रम् आपणाभ्यन्तरम् तव हस्ते औषधिं लेपयिष्यामि।

                         (एतत् श्रुत्वा आश्चर्येण सह)

 महिला  आहुः - (आश्चर्येण सह)  नही, नही,  किमपि न भवति। कुत्रचिदपि मम शरीरे आघातः न भवति। (स्मरणं कृत्वा)  भवती तु रक्तवर्णं सिन्दूरयुक्तं अङ्गुलिं दृष्टवा तस्मात् रुधीरः निर्गच्छति इति मन्यते किल ।

आपणिका -  आम्।
 महिला -   (स्मितमुखेन अवदत्) अहं संप्रति विपणीं आगमन समये मार्गेस्य दक्षिणतः आगतं देवालयं गतवती।
तत्र देवदर्शनं कृत्वा मस्तके सिन्दूरं धारितवती। किञ्चित् सिन्दूरं अङ्गुल्यां धारयित्वा परिवारसदस्यानां कृते नयामि।
आपणिका - समीचीनमस्ति। अहमपि एवं  करोमि इति उक्तवा अहसताम् उभयौ।

Sunday, October 13, 2024

व्यावहारिक दृश्यावली(SNIPPETS FROM DAILY LIVES)

  

                         संकीर्णपथे शिशुः मात्रा सह गच्छति। तदा तस्य दृष्टिः एकस्य आपणस्योपरि पतति । आपणे नित्यव्यवहृतानि गृहोपकरणानि तथा खाद्यपानीयादि द्रव्याणि स्थितानि। एतत् सहितं तत्र चाकलेहः पयोहिममपि च उपलभ्यते। माता यदा आपणं निकषा आप्नोति तदा मार्गे एव मातुः हस्तं कर्षयित्वा शिशुः अभिनयेन आपणं प्रति गन्तुम् दर्शयति। तस्य अभिनयं दृष्ट्वा  उच्चैः वदति माता - "नहि। मम स्यूते धनं नास्ति। गृहं प्रति चलतु।" 

शिशुः -  हस्तं क्षिप्त्वा पदोत्थानेन सह च उम् इति शब्दं कृत्वा तिष्ठति तत्र । 

दृष्ट्वा इमं माता तस्य हस्तं धृत्वा शीघ्रं गृहम् प्रति गच्छति स्म।

सुभाषितम्(NOBLE THOUGHTS)

 अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः)  अर्थ  -               प्रतिदिन नियमितरूपसे गुरु...