Showing posts with label Antakshari (part -II). Show all posts
Showing posts with label Antakshari (part -II). Show all posts

Tuesday, July 16, 2024

अन्ताक्षरी - भाग २ (ANTAKSHARI PART -II ) PRAYERS

                                                     


*   रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।

अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः॥

*   पद्मासनस्थिते देवि परंब्रम्ह परायणी।

परमेष्ठी जगत्मात महालक्ष्मी नमोऽस्तु ते॥

*   तमेकमद्भूूतं प्रभुं निरीहमीश्वरं विभुम्।

जगद्गुरुं च शाश्वतं तुरीयमेव केवलम्॥

*   लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं,

दासीभूत समस्तदेववनितां लोकैैकदीपाङ्कुराम्।

श्रीमन्मन्द कटाक्ष लब्ध विभव ब्रम्हेन्द्र गङ्गाधरां,

त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम्॥

*   यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम्।

विघ्नं निघ्नन्ति सततं विश्वक्सेनं तमाश्रये॥

*   या कुन्देन्दु तुषारहारधवला, या शुभ्रवस्त्रावृता;

या वीणावरदण्ड मण्डितकरा, या श्वेतपद्मासना।

या ब्रम्हाच्युत शङ्करप्रभृतिभिः, देवैः सदा पूजिता;

सा मां पातु सरस्वती भगवती, निःशेष जाड्यापहा॥

*   हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते;

हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव।

हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां;

हे गोपीजननाथ पालय परं जानामि न त्वां विना॥

*   नमस्ते नमस्ते महादेव शम्भो, नमस्ते नमस्ते प्रसन्नैकबन्धो।

नमस्ते नमस्ते दयासारसिन्धो, नमस्ते नमस्ते नमस्ते महेश॥

*   श्वेतपद्मासना देवि श्वेतपुष्पा शोभिता।

श्वेताम्वराधरा नित्या श्वेतगन्धानुलेपना।

*   नमस्ते हस्तिशैलेश श्रीमन्नम्बुजलोचन।

शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत॥

सुभाषितम्(NOBLE THOUGHTS)

 अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः)  अर्थ  -               प्रतिदिन नियमितरूपसे गुरु...