१. शूकः - तोता (A Parrot)
२. चित्रकंठः - कबुतर (A Pigeon)
३. चित्रपिच्छकः - मोर (A Peacock)
४. चित्रपादा, चित्राक्षी - मैना (A Sarika)
५. चित्रपृष्ठः - गौरेया (A Sparrow)
६. बकः - वक (Indian Crane)
Hindi translation of Sanskrit textbooks available for Grades 9, 10, 11, and 12. Hub for jokes, essays, and miscellaneous articles written in Sanskrit.
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः) अर्थ - प्रतिदिन नियमितरूपसे गुरु...
No comments:
Post a Comment