Friday, May 17, 2024

वृक्षः ( निबन्धः ) ESSAY


             अहं एकः वृक्षः अस्मि। पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृतः । मदर्थे  कुठतरुद्रुमपादपपर्ण्यादि  प्रतिशब्दाः  सन्ति ।  पृथिव्यां विविधनामे अपि अहं अभिहितमस्मि  । मानवस्य अङ्गानीव मम एकं मूलं  स्कन्दं  हस्तपदरूपेण च शाखापल्लवाः सन्ति। मम शाखापल्लवेभ्यो पत्रकण्टकानि निर्गच्छन्ति। पत्रं मम भोजनम् पाचयति सूर्यरश्मिं जलं मानववर्जितं वायुं च मिश्रयित्वा। अस्मिन् कार्ये मम सर्वाण्यङ्गानि सहायकानि  भवन्ति। यथा मम मूलं भूवः जलमितरखणिजद्रव्यम् च संगृह्य स्कन्दं  प्रेषयति। तस्मात् शाखापल्लवमाध्यमेन तत्सर्वम् पत्रं निकषा प्राप्यते।
      
 मम पुष्पाणि देवपूजानिमित्तानि व्यवहृतानि। अपि च पुष्पेभ्यो रसं  संगृह्य मधुमक्षिका मधुं प्रस्तुयति निर्माति वा। उक्तं यत् - 

                     एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना।

                                  वासितं तद् वनं सर्वं सुपुत्रेण कुलं यथा॥

अर्थात्,

   एकेन अपि सुगन्धितपुष्पयुक्तेन उत्तमवृक्षेण समग्रं वनं सुवासितं भवति  यथा   उत्तमगुणयुक्तेन पुत्रेण   कुलस्य(वंशस्य) गौरवम् बर्धते  ।

       पुष्पेभ्यो फलानि विकसन्ति। फलान्येव बीजो भूत्वा नूतनवृक्षरूपेण जातोऽस्मि। खगानां आश्रयस्थली भवन्ति मम शाखाः। अपि च जन्तवः मम छायायां आश्रयं नयन्ति। अतेवोक्तम् -  

                    सेवितव्यो महावृक्षः फलछाया समन्वितः

                               यदि दैवात् फलम् नास्ति छाया केन निवार्यते॥

अर्थात्, 

                फलछायायुक्तः विशालवृक्षः सेवनीयः अस्ति। यदि दैवात् बृक्षे फलं न आगच्छति तर्हि छायां कः निवारयति। अर्थात् छाया अवश्यं प्राप्यते।

एव च,

                    मूले भुजङ्गैः शिखरे विहङ्गैः शाखाः प्लवङ्गैः कुसुमानि भृङ्गैः।

                              आश्चर्यमेतत् खलु चन्दनस्य परोपकाराय सतां विभूतयः॥  

अर्थात्, 

                  चन्दनवृक्षस्य मूले सर्पाः, तस्य शाखायाः अग्रे खगाः, शाखायां मर्कटाः भ्रमराश्च पुष्पे आश्रयं  नयन्ति। एतत् आश्चर्यमेवास्ति। यथा सज्जनानां सम्पदाः परोपकारार्थमेव ।

     विविध आकारप्रकारवर्णस्य च पृथिव्यां उपलब्धमस्मि। स्वादिष्टाम्लतिक्तादि विविधरसयुक्तमहमस्मि। गिरिसागरदेवालयगृहादिषु अहं विराजे।

    भारतीय संस्कृतौ अहं सर्वदा वन्दनीयः अस्मि। अतः मम कुठाराघातं उत्खातमपि च वर्जितमेव। अथोक्तम् -

                  दशकूपसमा वापी दशवापी समो ह्रदः।

                             दशह्रदसमः पुत्रो दशपुत्रसमो द्रुमः॥ 

अर्थात्,

                एकः सरोवरः दशकूपसदृशः।  एकः ह्रद दशसरोवरतुल्यः । दशह्रदसमः  एको पुत्रः । परं एकः वृक्षः  दशपुत्रतुल्यः एव अस्ति।

अपि तु धार्मिकचिकित्सादृष्ट्याश्च मम महत्त्वमस्ति।

                 'तुलसी' कानने चैव गृहे यस्यावतिष्ठते।

                             तद् गृहं तीर्थमित्याहुः नायान्ति यमकिङ्कराः॥

अर्थात्,

                 'तुलसी' यस्मिन् कानने यस्य गृहे च स्थितं भवति तद् गृहं तीर्थमिति उच्यते। यमदूताः नागच्छन्ति तत्र॥

 जीवानां श्वासक्रिया इव ममापि श्वसनकार्यः भवति। अहं अनावृष्ट्याः अवर्षणात् वा पर्यावरणस्य रक्षां करोमि। 
उक्तं ही,

                  अश्वत्थमेकम् पिचुमन्दमेकम्     

                                                            न्यग्रोधमेकम् दश चिञ्चिणीकान्।

                             कपित्थविल्वाऽऽमलकत्रयञ्च   

                                                              पञ्चाम्रमुप्त्वा नरकन्न पश्येत्॥

अर्थात्,

           अश्वत्थनीमवटतिन्त्रीणी कपित्थविल्वऽऽमलकं आम्रं च रोपयित्वा तेषां पोषणं कृत्वा च जनः नरकं न पश्येत्। यतः एभिः वृक्षैः पर्यावरणे अम्लजानवायोः मात्रा वर्धते तथा च धरित्र्याः तापमानमपि ह्रासं भवति स्म। 

वायुप्रदूषणं दूरं करोमि(दूरीकरोमि)। उच्यते -

                  तुलसीगन्धमादाय यत्र गच्छति मारुतः।

                             दिशो दश पुनात्याशु भूतग्रामांश्चतुर्विधान्॥

अर्थात्,

        तुलसीगन्धः वायुना सह यत्र यत्र गच्छति शीघ्रं ही तत्रत्यः परिवेशं जीवान् च पवित्रं नीरोगं च करोति।

         अन्ततः अस्त्यहं प्राणीनां जीवनकं जीविका एव च। प्रकृत्याः पूरक सदृशमहं अवस्थितम्। एतदर्थं मां जलं सेचयित्वा जनाः उपकृताः भवन्ति स्म। सत्यमेतत् - 'वृक्षो रक्षति रक्षितः'।

No comments:

Post a Comment

सुभाषितम्(NOBLE THOUGHTS)

 अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः)  अर्थ  -               प्रतिदिन नियमितरूपसे गुरु...