प्रत्यूषः - Dawn;
प्रभातः - Morning;
प्राह्नः - Before Noon;
मध्याह्नः - Noon;
अपराह्नः - After Noon;
उत्सूरः - Evening, Twilight;
निशा - Night;मध्यरात्रिः - Midnight.
Hindi translation of Sanskrit textbooks available for Grades 9, 10, 11, and 12. Hub for jokes, essays, and miscellaneous articles written in Sanskrit.
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः) अर्थ - प्रतिदिन नियमितरूपसे गुरु...
No comments:
Post a Comment