एका महिला वस्त्रप्रक्षालनचूर्णं आनेतुं विपणीं अगच्छत्। मार्गे गच्छती सा देवालयं दृष्ट्वा तत्र अगच्छत्। देवालये देवदर्शनं कृत्वा एकस्मिन् आपणे प्रविष्टा।
महिला - (अपृच्छत् आपणिकाम् ) वस्त्रप्रक्षालनचूर्णं अस्ति वा न?
आपणिका - आम् , अस्ति। (आपणिका आहूतवती ) भो भगिनी! आगच्छतु शीघ्रम् आपणाभ्यन्तरम् तव हस्ते औषधिं लेपयिष्यामि।
(एतत् श्रुत्वा आश्चर्येण सह)
महिला आहुः - (आश्चर्येण सह) नही, नही, किमपि न भवति। कुत्रचिदपि मम शरीरे आघातः न भवति। (स्मरणं कृत्वा) भवती तु रक्तवर्णं सिन्दूरयुक्तं अङ्गुलिं दृष्टवा तस्मात् रुधीरः निर्गच्छति इति मन्यते किल ।