Saturday, May 8, 2021

NCERT, SANSKRIT SHEMUSHI CLASS-9 CHAPTER-7 SIKATASETUH


तपोदत्तः - मैं तपोदत्त हूँ। बचपन में पिताजी के द्वारा व्याकुल किए जाने पर भी मैंने विद्या का अध्ययन नहीं किया। इसलिए सभी रिश्तेदारों, मित्रों और बन्धु-बान्धबों के द्वारा अपमानित हुआ।
(लम्बी साँस लेकर)
हे विधाता! यह मेरे द्वारा क्या किया गया? तब मैं कैसी दुष्टबुद्धिवाला था! यह भी मेरे द्वारा नहीं सोचा गया -
श्लोकः - वस्त्रों और आभूषणों से सुशोभित होने पर भी विद्याहीन मनुष्य घर पर या सभा में उसी प्रकार शोभा नहीं पाता जैसे मणिरहित साँप सुशोभित नहीं होता॥


(कुछ सोचकर)
ठीक है, उससे क्या? दिन में राह से भटका हुआ व्यक्ति साम तक यदि घर लौट जाता है तो भी श्रेष्ठ है। इसे भ्रमित नहीं माना जाता है। यह अभी तपस्या के द्वारा विद्यालाभ करने के लिए प्रवृत्त है।


(पानी के उछलने की आवाज शुनाई देता है)
अरे यह तरंगोें के उछलने की ध्वनि कहाँ से आ रहा है? शायद बहुत बड़ी मछली अथवा मगरमछ है

देखता हूँ।
(एक पुरुष को रेत से पुल बनाने के प्रयास करते हुए देखकर हँसते हुए)
इस संसार में मुर्खों की कमी नहीं है! नदी केे तीव्र प्रवाह में यह मुर्ख रेत से पुल बनाने की प्रयास कर रहा है!
(जोर से हँसकर पास जाकर)


महाशय! यह आप क्या कर रहे हैं! मेहनत करना बंद करो। देखो,
श्रीराम ने समुद्र पर जिस पुल को पत्थरों से बनाया था उस पुल को रेत से बनाते हुए अपने परिश्रम को बेकार कर रहे हो॥
तो सोचो। रेत से किसी पुल का निर्माण किया जा सकता है?

पुरुषः - हे तपस्वि! तुम मुझे क्यों रोकते हो। कोशिश करने से क्या सफल नहीं होता है? शिलाओं की क्या आवश्यकता? अपने दृढ संकल्प से रेत से ही पुल बनालुँगा।
तपोदत्तः - आश्चर्य! रेेत से ही सेतु बनाओगे? रेत जल के प्रवाह में कैसे टिकेगी? अथवा
आप सोचा नहीं है?
पुरुषः - (खिल्ली उड़ाते हुए) सोचा सोचा।

अच्छी तरह सोचा। मैं सोपान मार्ग सेे अटारी पर चढ़ने में विश्वास नहीं रखता हूँ। उछलकर ही जाने मेें समर्थ हूँ।
तपोदत्तः - (व्यंगपूर्वक) बहुत अच्छा बहुत अच्छा! अञ्जनी पुत्र हनुमान को भी लांघने की कोशिश कर रहे हो!
पुरुषः - (सोचकर)
इसमें कोई संदेह है? और क्या,
लिपि-अक्षर ज्ञान के विना केवल तपस्या से ही यदि विद्या वश मेें हो जाएगी तो मेरा यह पुल भी रेत से बन जाएगा॥३॥
तपोदत्तः - (मन में लज्जापूर्वक) अरे ! यह भद्र पुरुष मेरे उद्देश्य का ही तिरस्कार कर रहा है । अक्षर ज्ञान के विना ही विद्वता प्राप्त करना चाहता हूूँ! इसलिए यह भगवती शारदा की अपमान है। गुरुकुल जाकर ही मुझे विद्या का अभ्यास करना चाहिए। परिश्रम से ही लक्ष प्राप्त होता है।

(प्रकाश कर) है मनुष्य श्रेष्ठ! मैं नहीं जानता की आप कौन हैं। परन्तु आपने मेरी आँखें खोल दी हैं। तपस्या मात्र से विद्या प्राप्त करने के लिए कोशिश करने वाला मैं भी रेत से ही पुल बनाने का प्रयत्न कर रहा हूँ। इसलिए अभि विद्या अध्ययन के लिए गुरुकुल को ही जा रहा हूँ।
(प्रणाम करते हुए जाता है)
अभ्यासः


१. अधोलिखितानां प्रश्नानाम उत्तराणि संस्कृतभाषया लिखत -
क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?
उत्तरम्- अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवत्।
ख) तपोदत्तः कन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
उत्तरम्- तपोदत्त॓ः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽभवत्।
ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्?
उत्तरम्- तपोदत्तः पुरुषस्य सिकताभिः सेतुनिर्माण-प्रयासं दृष्ट्वा अहसत्।
घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
उत्तरम्-तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः सिकताभिः सेतुनिर्माणसदृशः कथितः।
ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?
उत्तरम्- अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलं गतः।
२. भिन्नवर्गीयं पदं चिनुत-

यथा - अधिरोढुम्, गन्तुम्, सेतुम्, निर्मातुम - सेतुम्
क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य - चिन्तय
ख) विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि - करिष्यामि
ग) तपोभिः, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः - कुटुम्बिभिः
३. (क) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
१) अलमलं तव श्रमेण। - पुरुषाय
२) न अहं सोपानमार्गैरट्टमधिरोढुं विश्वसिमि। - पुरुषाय
३) चिन्तितं भवता न वा। - पुरुषाय
४) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः। - तपोदत्ताय
५) भवद्भिः उन्मीलितं मे नयनयुगलम्। - तपोदत्ताय
(ख) अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि - कः - कम्
१) हा विधे! किमिदं मया कृतम्? - तपोदत्तः - विधातारं
२) भो महाशय! किमिदं विधीयते। - तपोदत्तः - पुरुषम्
३) भोस्तपस्विन्! कथं माम उपरुणत्सि। - पुरुषः - तपोदत्तम्
४) सिकताः जलप्रवाहे स्थास्यन्ति किम्? - तपोदत्तः - पुरुषम्
५) नाहं जाने कोऽस्ति भवान्? - तपोदत्तः - पुरुषम्
४. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
प्रश्नम्- तपोदत्तः कया अथवा केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽस्ति?
ख) तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।
प्रश्नम्- कः कुटुम्बिभिः मित्रैः गर्हितः अभवत्?
ग) पुरुषः नद्यां सिकताभिः सेतुं निर्मातुं प्रयतते।
प्रश्नम्- पुरुषः कुत्र सिकताभिः सेतुं निर्मातुं प्रयतते?
घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।
प्रश्नम्- तपोदत्तः किं विनैव वैदुष्यमवाप्तुम अभिलषति?
ङ) तपोदत्तः विद्याध्ययनाय गुरुकुलमगच्छत्।
प्रश्नम्- तपोदत्तः किमर्थं गुरुकुलम अगच्छत्?
च) गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।
प्रश्नम्- कुत्र गत्वैव विद्याभ्यासः करणीयः?
५. उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत-
विग्रहपदानि समस्तपदानि
यथा- संकल्पस्य सातत्येन संकल्पसातत्येेन
क) अक्षराणां ज्ञानम् - अक्षरज्ञानम्
ख) सिकतायाः सेतुः - सिकतासेतुः
ग) पितुः चरणैः - पितृचरणैः
घ) गुरोः गृहम् - गुरुगृहम्
च) विद्यायाः अभ्यासः - विद्याभ्यासः
६. उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत-
समस्तपदानि विग्रहः
यथा- नयनयुगलम् - नयनयोः युगलम्
क) जलप्रवाहे - जलस्य प्रवाहे
ख) तपश्चर्यया - तपसः चर्यया
ग) जलोच्छलनध्वनिः - जलोच्छलनस्य ध्वनिः
घ) सेतुनिर्माणप्रयासः - सेतुनिर्माणस्य प्रयासः ७. उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतनं वाक्यद्वयं रचयत- क) यथा - अलं चिन्तया। १) अलं भयेन। २) अलं कोलाहलेन। ख) यथा - माम् अनु स गच्छति। ("अनु " योगे द्वितीया) १) गृहं अनु नदी प्रवहति। २) पर्वतं अनु ग्राममस्ति। ग) यथा - अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। १) परिश्रमं विना सफलता न लभते। २) अभ्यासं विना विद्यार्जनं कष्टकरं भवति। घ) यथा - सन्ध्यां यावत् गृहमुपैति। १) मासं यावत् अभ्यासं करोषि। २) वर्षं यावत् तपः करिष्यामि।

No comments:

Post a Comment

सुभाषितम्(NOBLE THOUGHTS)

 अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः)  अर्थ  -               प्रतिदिन नियमितरूपसे गुरु...