हिन्दी अनुवाद -
महानगरों में जीवन कठिन हो गया है व प्रकृति ही हमारा सहारा है। शुद्ध पर्यावरण चाहिए॥ महानगरों के बीच में दिन-रात चलता हुआ लोहे का पहिया मन को सुखाता हुआ और तन को पीसता हुआ हमेशा टेढ़ा रूप धारण करती है॥ इसके भयानक दाँतों से कहीं मानव जाति का विनाश न हो जाए। शुद्ध पर्यावरण चाहिए॥१॥
सैकड़ों मोटर गाड़ियाँ काजल- सा मैला धुआँ छोड़ती हैं। रेलगाड़ी की पंक्ति आवाज़ करती हुई दौड़ती हैं॥ क्योंकि वाहनों का पंक्ति असंख्य है, इसिलिए चलना मुश्किल हो जाता है। पर्यावरण को शुद्ध करना होगा॥२॥
वायुमण्डल अत्यधिक मैला हो गया है, साफ जल भी नहीं है। खाद्यपदार्थ निन्दनीयवस्तु से मिला हुआ है, धरती गन्दगी से युक्त है॥ संसार में बाहर और अन्दर बहुत साफ करना चाहिए। शुद्ध पर्यावरण चाहिए॥३॥
मुझे कुछ समय इस नगर से बहुत दूर ले चलो। गाँव की सीमा पर झरणा-नदी-जल से भरा हुआ तालाब देखुँ॥ निर्जन वन में मेरा थोड़ी देर के लिए भी विचरण होना चाहिए। शुद्ध पर्यावरण चाहिए॥४॥
हरेभरे पेड़ों कि तथा सुंदर लताओं कि पंक्ति शोभनीय है। हवा से चलायी हुई फूलों की पंक्ति मेरे लिए वरण करने योग्य है॥ आम के साथ मिली हुई सुंदर चमेली का सुंदर मेल हो। शुद्ध पर्यावरण चाहिए॥५॥
अरे मित्र! पक्षियों के समूह की सुंदर ध्वनि से गुंजते हुए वन प्रदेश की ओर चलो। जिसने नगर के शोर से त्रस्त लोगों के लिए शुभ समाचार धारण किया है॥ चकाचौंधभरि दुनिया जीवन के सार का विनाश न करदें॥६॥
पत्थरों के तल पर लता,वृक्ष और झाड़ी न पिसजाएँ। पत्थरीली सभ्यता प्रकृति में न समाजाए॥ मैं मनुष्य के जीवन के लिए कामना करता हूँ, मनुष्य के मृत्यु नहीं; कवि युँ कहते हैं॥७॥
अभ्यासः
१. अधोलिखितानां प्रश्नानाम उत्तराणि संस्कृतभाषया लिखत -
क) कविः किमर्थं प्रकृतेः शरणमिच्छति?
उत्तरम्- महानगरे जीवनं कठिनं जातम्। एतदर्थं कविः प्रकृतेः शरणमिच्छति। ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते? उत्तरम - यानानां पङ्क्तयः ही अनन्ताः। अस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते। ग) अस्माकं पर्यावरणे किं किं दूषितमस्ति? उत्तरम - अस्माकं पर्यावरणे वायुमण्डलं जलं भक्षं धरातलञ्च दूषितमस्ति। घ) कविः कुत्र सञ्चरणं कर्तुमिच्छति? उत्तरम - कविः एकान्ते वने सञ्चरणं कर्तुमिच्छति। ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? उत्तरम - स्वस्थजीवनाय खगकुलकलरव गुञ्जितवनदेशयुक्त वातवरणे भ्रमणीयम्। च) अन्तिम पद्यांशे कवेः का कामना अस्ति?उत्तरम - अन्तिमे पद्यांशे कविः मानवाय जीवनं कामये।
२. सन्धिं सन्धिविच्छेदं वा कुरुत-
क) प्रकृतिः + एव - प्रकृतिरेव
ख) स्यात् + न + एव - स्यान्नैव
ग) हि + अनन्ताः - ह्यनन्ताः
घ) बहिः + अन्तः +जगति - बहिरन्तर्जगति
ङ) अस्मात् + नगरात् - अस्मान्नगरात्
च) सम् + चरणम् - सञ्चरणम्
छ) धूमम् + मुञ्चति - धूमं मुञ्चति
३. अधोलिखितानां अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
क) इदानीं वायुमण्डलं भृशं प्रदूषितमस्ति।
ख) अत्र जीवनं दुर्वहमस्ति ।
ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् अपि लाभदायकं भवति ।
घ) पर्यावरणस्य संरक्षणम् एव प्रकृतेः आराधना।
ङ) सदा समयस्य सदुपयोगः करणीयः।
च) भूकम्पित-समये बहिः गमनमेव उचितं भवति।
छ) यत्र हरीतिमा तत्र शुचि पर्यावरणम्।
४. उदाहरणमनुसृत्य अधोलिखित-पदेषु प्रकृतिप्रत्ययविभागं संयोगं वा कुरुत-
यथा- जातम् - जन् + क्त
क) प्र + कृ + क्तिन् - प्रकृति
ख) नि + सृ + क्त + टाप् - निसृता
ग) दूष् + क्त - दूषितम्
घ) कृ + अनीयर् - करणीयम्
च) भक्ष् + यत् - भक्ष्यम्
छ) रम + अनीयर् + टाप् - रमणीया
ज) वृ + अनीयर् + टाप् - वरणीया
झ) पिष् + क्त - पिष्टाः
५. अ) अधोलिखितानां पदानां पर्यायपदं लिखत-
क) सलिलम - जलम् ख) आम्रम - रसालम् ग) वनम - कान्तारम् घ) शरीरम - तनुः ङ) कुटिलम - वक्रम् च) पाषाणः - प्रस्तरः
आ) अधोलिखितपदानां विलोमपदानि पाठात चित्वा लिखत-
क) सुकरम् - दुष्करम्
ख) दूषितम् - शुद्धम्
ग) गृहणन्ती - वितरन्ती
घ) निर्मलम् - समलम्
ङ) दानवाय - मानवाय
६. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समस्तनाम च लिखत-
यथा- विग्रह पदानि समस्तपद समासनाम
क) मलेन सहितम् समलम् अव्ययीभाव
ख) हरिताः च ये तरवः (तेषां) हरिततरूणाम् तत्पुरष
ग) ललिताः च याः लताः (तासाम्) ललितलतानाम् तत्पुरुष
घ) नवा मालिका नवमालिका अव्ययीभाव
ङ) धृतः सुखसन्देशः येन (तम्) धृतसुखसन्देशम् बहुव्रीहि
च) कज्जलम् इव मलिनम् कज्जलमलिनम् तत्पुरुष
छ) दुर्दान्तैः दशनैः दुर्दान्तदशनैः बहुव्रीहि
७. रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
प्रश्नम् - शकटीयानम् कीदृशं धूमं मुञ्चति?
ख) उद्याने पक्षीणां कलरवं चेतः प्रसादयति।
प्रश्नम - उद्याने केषां कलरवं चेतः प्रसादयति?
ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
प्रश्नम - पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति?
घ) महानगरेषु वाहानानां अनन्ताः पङ्क्तयः धावन्ति।
प्रश्नम - कुत्र वाहानानां अनन्ताः पङ्कतयः धावन्ति?
ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
प्रश्नम - कस्याः सन्निधौ वास्तविकं सुखं विद्यते?
No comments:
Post a Comment