गजानन नमस्तुभ्यं प्रारभते अन्ताक्षरी -
* वक्रतुण्ड महाकाय सूर्यकोटी समप्रभो
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
* दुर्गात् सन्त्रायते यस्मात् देवी दुर्गेति कथ्यते।
प्रपद्ये शरणं देवीं दुं दुर्गे दुरितं हर॥
* रक्तज्वाल जटाधरं सुविमलं रक्ताङ्गतेजोमयं
धृत्वा शूल कपाल पाश डमरून् लोकस्य रक्षाकरन्।
निर्वाणं शुनवाहनं त्रिनयनं सानन्दकोलाहलम्
वन्दे भूतपिशाचनाथवटुकं क्षेत्रस्य पालं शिवम्॥
* व्रम्हमुरारी सुरार्चित लिङ्गम्
निर्मल भाषित शोभित लिङ्गम्।
कामज दुःखविनाशन लिङ्गम्
तत् प्रणमामि सदाशिव लिङ्गम्॥
* गुरवे सर्वलोकानां भिषजे भवरोगीणाम्।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः॥
* मूषिकवाहन मोदकहस्त चामरकर्ण विलम्वितसूत्र।
वामनरूप महेश्वरपुत्र विघ्नविनायकपाद नमस्ते॥
* त्वदंघ्रि मूल ये नराः भजन्ति हीनमत्सराः।
पतन्ति नो भवार्णवे वितर्क वीचि सङ्कुले॥(श्रीराम स्तुति )
* ललाट चत्वरज्वलद्धनञ्जयस्फुलिङ्गभा
निपीतपञ्चसायकं नमनिलिम्पनायकम्।
सुधामयुखलेखया विराजमानशेखरः
महाकपालिसम्पदे शिरोजटालमस्तुुनः॥
* नन्दीश्वर नमस्तुभ्यं शान्तानन्दप्रदायक।
महादेवेश सेवार्थं अनुज्ञां दातुमर्हसि॥
* सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम्।
सहार वक्षस्थल कौस्तुभ श्रियं
नमामि विष्णुं शिरसा चतुर्भुजम्॥
* जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥
* रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे।
दारिद्र्यात् त्राहि मां लक्ष्मि कृपां कुरु ममोपरि॥
No comments:
Post a Comment