९.
बाल्यावस्था में पिता पुत्र को विद्यारूपी श्रेष्ठ धन प्रदान करता है। इसके पिता क्या तपस्या की -यह कहना ही उसकी कृतज्ञता है।
२.
मन में जैसी सरलता हो वैसी ही यदि वाणी में हो तो उसे महापुरुष लोग वास्तव में समता की भावना कहते हैं।
३.
जो व्यक्ति धर्मयुक्त वाणी (वचन) को छोड़कर कठोर वचन कहता है वह मुर्ख है जिसने पके हुए फलों को त्याग कर कच्चे फल खाता है।
४.
इस संसार में विद्वान् लोग ही आँखों वाले (चक्षुष्मान्) कहे जाते हैं। परन्तु दूसरों के मुख पर जो नेत्र है वे तो केवल नाममात्र की है।
५.
जिस किसी के द्वारा भी जो कहा गया उसके वास्तविक अर्थ का निर्णय जिसके द्वारा लिया जाता है उसे विवेक कहते है।
६.
जो मंत्री वाणी में चतुर, धैर्यवान्, सभा में निडर होता है, वह शत्रु के द्वारा किसी प्रकार भी अपमानित नहीं किया जाता।
७.
जो अपना कल्याण और बहुत सारे सुख चाहता है उसे दूसरों का अहित कभी नहीं करना चाहिए।
८.
आचरण(व्यवहार) प्रथम धर्म है, यह विद्वानों का वचन है। इसलिए मनुष्य को आचरण की रक्षा प्राणों से भी बढ़कर करनी चाहिए।
अभ्यासः
१. प्रश्नानामुत्तरम् एकपदेन दीयताम् -
क) विद्याधनम्
ख) धर्मप्रदां
ग) विद्वांसः
घ) सदाचारः
ङ) अहितम्
च) अवक्रता
२. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) संसारे के ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते ?
(ख) जनकेन कस्मै शैशवे विद्याधनं दीयते ?
(ग) कस्य निर्णयः विवेकेन कर्तुं शक्यः ?
(घ) धैर्यवान् कुत्र परिभवं न प्राप्नोति ?
ङ) आत्मकल्याणमिच्छन् नरः केषां अनिष्टं न कुर्यात् ?
३. पाठात् चित्वा अधोलिखितानां श्लोकानां अन्वयम् उचितपदक्रमेण पूरयत -
(क) पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः तत् कृतज्ञता।
(ख) येन केनापि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं शक्यः भवेत् सः विवेक इति ईरितः।
(ग) य आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, स परेभ्यः अहितं कर्मं कदापि च न कुर्यात्।
४. अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत -
प्रश्नाः उत्तराणि
क. श्लोक संख्या - ३
यथा - सत्या मधुरा च वाणी का ? धर्मप्रदा
(क) धर्मप्रदां वाचं कः त्यजति ? विमूढधीः
(ख) मूढः पुरुषः कां वाणीं वदति ? परुषां
(ग) मन्दमतिः कीदृशं फलं खादति ? अपक्वम्
ख. श्लोक संख्या - ७
यथा - बुद्धिमान् नरः किम् इच्छति ? आत्मनः श्रेयः
(क) कियन्ति सुखानि इच्छति ? प्रभूतानि
(ख) सः कदापि किं न कुर्यात् ? अहितं कर्मं
(ग) सः केभ्यः अहितं न कुर्यात् ? परेभ्यः
५. मञ्जूषायाः तद्भावात्मकसूक्तीः विचित्य अधोलिखितकथनानां समक्षं लिखत -
(क) विद्याधनं महत् -
विद्याधनं सर्वधनप्रधानम्।
विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम्।
(ख) आचारः प्रथमो धर्मः -
आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः।
(ग) चित्ते वाचि च अवक्रता एव समत्वम् ।
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
सं वो मनांसि जानताम्।
६. (अ) अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्दं कोष्ठकात् चित्वा लिखत -
शब्दाः विलोमशब्दः
(क) पक्वः अपक्वः
(ख) विमूढधीः सुधीः
(ग) कातरः अकातरः
(घ) कृतज्ञता कृतघ्नता
(ङ) आलस्यम् उद्योगः
(च) परुषा कोमला
(आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम् -
(क) प्रभूतम् - भूरि, विपुलम्, बहु
(ख) श्रेयः - शुभम्, शिवम्, कल्याणम्, मंगलम्
(ग) चित्तम् - मानसम्, मनः, चेतः
(घ) सभा - परिषद्, संसद्, समितिः
(ङ) चक्षुष् - लोचनम्, नेत्रम्, नयनम्, अक्षि
(च) मुखम् - आननम्, वक्त्रम्, वदनम्
७. अधस्ताद् समासवग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम् -
विग्रहः समस्तपदम् समासनाम
(क) तत्त्वार्थस्य निर्णयः तत्त्वार्थनिर्णयः षष्ठी तत्पुरुषः
(ख) वाचि पटुः वाग्पटुः सप्तमी तत्पुरुषः
(ग) धर्मं प्रददाति इति (ताम्) धर्मप्रदां उपपदतत्पुरुषः
(घ) न कातरः अकातरः नञ् तत्पुरुषः
(ङ) न हितम् अहितम् नञ् तत्पुरुषः
(च) महान् आत्मा येषाम् महात्मानः बहुब्रीहिः
(छ) विमूढा धीः यस्य सः विमूढधीः बहुब्रीहिः
No comments:
Post a Comment