atha dviteeyOdhyaayaH |
सञ्जय उवाच । saMjaya uvaacha |
Sanjay told:
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ 1 ॥
taM tathaa kRupayaaviShTamaSrupoorNaakulEkShaNam |
viSheedantamidaM vaakyamuvaacha madhusoodanaH || 1 ||
Meaning - Seeing Arjun like this who is being compassion, sorrowful and troubled eyes filled with tears , Lord Madhusudana said these words.
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ 2 ॥
kutastvaa kaSmalamidaM viShamE samupasthitam |
anaaryajuShTamasvargyamakeertikaramarjuna || 2 ||
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ 3 ॥
klaibyaM maa sma gamaH paartha naitattvayyupapadyatE |
kShudraM hRudayadaurbalyaM tyaktvOttiShTha paraMtapa || 3 ||
अर्जुन उवाच । arjuna uvaacha |
Arjun said:
कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ 4 ॥
kathaM bheeShmamahaM saankhyE drONaM cha madhusoodana |
iShubhiH pratiyOtsyaami poojaarahavarisoodana || 4 ||
Meaning - O Madhusudana! How shall I attack with arrow to these respected personalities like Bheesma and Drona in this battlefield?
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय भोगान्உरुधिरप्रदिग्धान् ॥ 5 ॥
guroonahatvaa hi mahaanubhaavaanSrEyO bhOktuM bhaikShyamapeeha lOkE |
hatvaarthakaamaaMstu gurunihaiva bhunjeeya bhOgaanrudhirapradigdhaan || 5 ||
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्तेஉवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ 6 ॥
na chaitadvidmaH katarannO gareeyO yadvaa jayEma yadi vaa nO jayEyuH |
yaanEva hatvaa na jijeeviShaamastEvasthitaaH pramukhE dhaartaraaShTraaH || 6 ||
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेஉहं शाधि मां त्वां प्रपन्नम् ॥ 7 ॥
kaarpaNyadOShOpahatasvabhaavaH pRuchCaami tvaaM dharmasaMmooDhachEtaaH |
yachCrEyaH syaanniSchitaM broohi tanmE SiShyastEhaM Saadhi maaM tvaaM prapannam || 7 ||
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ 8 ॥
na hi prapaSyaami mamapanudyaadyachCOkamuchCOShaNamindriyaaNaam |
avaapya bhoomaavasapatnamRuddhaM raajyaM suraaNaamapi chaadhipatyam || 8 ||
सञ्जय उवाच ।
saMjaya uvaacha |
Sanjay told:
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ 9 ॥
Evamuktvaa hRuSheekESaM guDaakESaH paraMtapa |
na yOtsya iti gOvindamuktvaa tooShNeeM babhoova ha || 9 ||
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ 10 ॥
tamuvacha hRuSheekESaH prahasanniva bhaarata |
sEnayOrubhayOrmadhyE viSheedantamidaM vachaH || 10 ||
श्रीभगवानुवाच ।
Sreebhagavaanuvaacha |
Lord Krishna told :
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ 11 ॥
aSOchyananvaSOchastvaM pragnyaavaadaaMScha bhaaShasE |
gataasoonagatasooMScha naanuSOchanti paNDitaaH || 11 ||
Meaning - Saying words of wisdom, You are mourning for those who are not worthy of it. Those who are truly wise do not grieve for living and nor for dead.
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ 12 ॥
na tvEvaahaM jaatu naasaM na tvaM nEmE janaadhipaaH |
Na chaiva na bhabhiShyaamaH sarvE vayamataH param || 12 ||
देहिनोஉस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ 13 ॥
dEhinOsminyathaa dEhE kaumaaraM yauvanaM jaraa |
tathaa dEhaantarapraaptirdheerastratra na muhyati || 13 ||
Meaning - As the soul in the human body continuously move forward from the state of childhood to young age and then the state of old age; thus the soul gets another body upon death. A calm/self-possessed person doesn't get infatuated in these changes.
आगमापायिनोஉनित्यास्तांस्तितिक्षस्व भारत ॥ 14 ॥
MaatraasparSaastu countEya SeetOShNasukhaduHkhadaaH |
aagamaapaayinOnityaastaaMstitikShasva bhaarata || 14 ||
Meaning - A (transient/) short term arise and (disappearance/)vanishing of happiness and sorrow are as like as the upcoming and going of the winter and summer seasons. O Bharata! These are produced because of material contact. And man should learn to bear those with firm feelings.
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोஉमृतत्वाय कल्पते ॥ 15 ॥
yaM hi na vyathayantyEtE puruShaM puruSharShabha |
samaduHkhasukhaM dheeraM sOmRutatvaaya kalpatE || 15 ||
Meaning -O Arjuna! He is suitable for liberation who does not disturbed in happiness and sorrow and remain equal in both situation.