Hindi translation of Sanskrit textbooks available for Grades 9, 10, 11, and 12. Hub for jokes, essays, and miscellaneous articles written in Sanskrit.
Sunday, October 6, 2024
सुभाषितम् (NOBLE THOUGHTS)
Friday, October 4, 2024
सुभाषितम्(NOBLE THOUGHTS)
अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति।
प्राप्ते चैकादशे वर्षे समूलं च विनश्यति॥
अर्थात् -
अन्याय से उपार्जित धन दश साल रहता है। परन्तु ग्यारह साल होते ही वह सम्पूर्णरूप से नष्ट हो जाता है।
Meaning -
Wealth earned in a wrong way lasts for ten years. But it vanishes by the time eleventh year comes.
Saturday, September 28, 2024
SHREEMAD BHAGAVAD GEETA CHAPTER - 2 PART - 1
atha dviteeyOdhyaayaH |
सञ्जय उवाच । saMjaya uvaacha |
Sanjay told:
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ 1 ॥
taM tathaa kRupayaaviShTamaSrupoorNaakulEkShaNam |
viSheedantamidaM vaakyamuvaacha madhusoodanaH || 1 ||
Meaning - Seeing Arjun like this who is being compassion, sorrowful and troubled eyes filled with tears , Lord Madhusudana said these words.
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ 2 ॥
kutastvaa kaSmalamidaM viShamE samupasthitam |
anaaryajuShTamasvargyamakeertikaramarjuna || 2 ||
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ 3 ॥
klaibyaM maa sma gamaH paartha naitattvayyupapadyatE |
kShudraM hRudayadaurbalyaM tyaktvOttiShTha paraMtapa || 3 ||
अर्जुन उवाच । arjuna uvaacha |
Arjun said:
कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ 4 ॥
kathaM bheeShmamahaM saankhyE drONaM cha madhusoodana |
iShubhiH pratiyOtsyaami poojaarahavarisoodana || 4 ||
Meaning - O Madhusudana! How shall I attack with arrow to these respected personalities like Bheesma and Drona in this battlefield?
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय भोगान्உरुधिरप्रदिग्धान् ॥ 5 ॥
guroonahatvaa hi mahaanubhaavaanSrEyO bhOktuM bhaikShyamapeeha lOkE |
hatvaarthakaamaaMstu gurunihaiva bhunjeeya bhOgaanrudhirapradigdhaan || 5 ||
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्तेஉवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ 6 ॥
na chaitadvidmaH katarannO gareeyO yadvaa jayEma yadi vaa nO jayEyuH |
yaanEva hatvaa na jijeeviShaamastEvasthitaaH pramukhE dhaartaraaShTraaH || 6 ||
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेஉहं शाधि मां त्वां प्रपन्नम् ॥ 7 ॥
kaarpaNyadOShOpahatasvabhaavaH pRuchCaami tvaaM dharmasaMmooDhachEtaaH |
yachCrEyaH syaanniSchitaM broohi tanmE SiShyastEhaM Saadhi maaM tvaaM prapannam || 7 ||
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ 8 ॥
na hi prapaSyaami mamapanudyaadyachCOkamuchCOShaNamindriyaaNaam |
avaapya bhoomaavasapatnamRuddhaM raajyaM suraaNaamapi chaadhipatyam || 8 ||
सञ्जय उवाच ।
saMjaya uvaacha |
Sanjay told:
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ 9 ॥
Evamuktvaa hRuSheekESaM guDaakESaH paraMtapa |
na yOtsya iti gOvindamuktvaa tooShNeeM babhoova ha || 9 ||
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ 10 ॥
tamuvacha hRuSheekESaH prahasanniva bhaarata |
sEnayOrubhayOrmadhyE viSheedantamidaM vachaH || 10 ||
श्रीभगवानुवाच ।
Sreebhagavaanuvaacha |
Lord Krishna told :
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ 11 ॥
aSOchyananvaSOchastvaM pragnyaavaadaaMScha bhaaShasE |
gataasoonagatasooMScha naanuSOchanti paNDitaaH || 11 ||
Meaning - Saying words of wisdom, You are mourning for those who are not worthy of it. Those who are truly wise do not grieve for living and nor for dead.
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ 12 ॥
na tvEvaahaM jaatu naasaM na tvaM nEmE janaadhipaaH |
Na chaiva na bhabhiShyaamaH sarvE vayamataH param || 12 ||
देहिनोஉस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ 13 ॥
dEhinOsminyathaa dEhE kaumaaraM yauvanaM jaraa |
tathaa dEhaantarapraaptirdheerastratra na muhyati || 13 ||
Meaning - As the soul in the human body continuously move forward from the state of childhood to young age and then the state of old age; thus the soul gets another body upon death. A calm/self-possessed person doesn't get infatuated in these changes.
आगमापायिनोஉनित्यास्तांस्तितिक्षस्व भारत ॥ 14 ॥
MaatraasparSaastu countEya SeetOShNasukhaduHkhadaaH |
aagamaapaayinOnityaastaaMstitikShasva bhaarata || 14 ||
Meaning - A (transient/) short term arise and (disappearance/)vanishing of happiness and sorrow are as like as the upcoming and going of the winter and summer seasons. O Bharata! These are produced because of material contact. And man should learn to bear those with firm feelings.
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोஉमृतत्वाय कल्पते ॥ 15 ॥
yaM hi na vyathayantyEtE puruShaM puruSharShabha |
samaduHkhasukhaM dheeraM sOmRutatvaaya kalpatE || 15 ||
Meaning -O Arjuna! He is suitable for liberation who does not disturbed in happiness and sorrow and remain equal in both situation.
Friday, September 27, 2024
जलजाः(Aquatic Animals)
जलपारावतः, जलकपोतः - a water-pigeon जलवृश्चिकः - a prawn जलव्यालः - a water snake
जलवायसः/ जलकाकः - a diver bird जलकिराटः/ जल अंटकः - a shark जलकंटकः/ जलजिह्वः - a crocodile जलकूर्मः - the porpoise जलकुक्कुटः - a water-fowl जलबंधुः/ मत्स्यः - a fish जल इभः - a water-elephant जलनकुलः - an otter/beaver जल जन्तुका - a leech जल अटनः - a heron कुरचिल्लः/ कर्कटः/ कुलिरः - a crabFriday, September 20, 2024
मासानां नामानि (Months Name)
हिन्दी Odia English
Wednesday, September 11, 2024
उपहासगिर्(JOKES)
माता -
तत् रूप्यकं किमर्थं त्वं ग्रसितवान् यत् मया दत्ता?
सुतः -
अस्तु। भवती अवदत्, एतत् मम भोजनार्थम्!
Meaning -
Mother:
Why did you just swallow the money I gave you?
Son:
Well you did say it was for my launch!
Source: 101 Nutty Jokes
Thursday, September 5, 2024
सुभाषितम्(NOBLE THOUGHTS)
अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया।
चक्षुरुन्मीलितं येन तस्मैश्रीगुरवे नमः॥
अर्थात्, -
उन् गुरु को प्रणाम, जो अज्ञानरूपी अन्धकार से अंध जनों के आँखों को ज्ञानरूपी अंजन लगाने की सलाई द्वारा खोल देते हैं।
Meaning -
Salute to those preceptors who awaken/reveal the eyes of blind people from darkness of ignorance through knowledge alike the stick used for the application of collyrium.
सुभाषितम्(NOBLE THOUGHTS)
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः) अर्थ - प्रतिदिन नियमितरूपसे गुरु...
-
1. मुखम् - Face 2. कपालः - Skull 3. चिकूरः - Hair 4. कर्कराला - A curl of hair, ringlet 5. अलिकं - Forehead 6. कर्ण...
-
हिन्दी अनुवाद - १) चरित्र का रक्षण यत्नपूर्वक करना चाहिए, धन तो आता और जाता है। क्योंकि धन से सम्पन्न होने वाला व्यक्ति यदि सदाचार से सम्पन्...
-
श्रीरामचन्द्र ने जटाजुट धारण किये हुए और पेड़ के छाल के बने वस्त्र पहने हुए भरतजी को हाथ जोड़कर(नमस्कार करते हुए) , पृथिवी पर पड़ा...