māmakāḥ pāṇḍavāśchaiva kimakurvata sañjaya ॥ 1 ॥
सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ 2 ॥
āchāryamupasaṅgamya rājā vachanamabravīt ॥ 2 ॥
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥
vyūḍhāṃ drupadaputrēṇa tava śiṣyēṇa dhīmatā ॥ 3 ॥
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ 4 ॥
yuyudhānō virāṭaścha drupadaścha mahārathaḥ ॥ 4 ॥
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ 5 ॥
purujitkuntibhōjaścha śaibyaścha narapuṅgavaḥ ॥ 5 ॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ 6 ॥
yudhāmanyuścha vikrānta uttamaujāścha vīryavān ।
saubhadrō draupadēyāścha sarva ēva mahārathāḥ ॥ 6 ॥
Meaning - Valiant Yudhamanyu, very powerful (/mighty) Uttamouja, sons of Subhadra and Draupadi — all of them also great warriors.(6)
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥ 7 ॥
asmākaṃ tu viśiṣṭā yē tānnibōdha dvijōttama ।
nāyakā mama sainyasya sañjñārthaṃ tānbravīmi tē ॥ 7 ॥
Meaning - O the great priest! For your kind information/knowledge I am telling you about the commander (/general/leader) who are excellent (/proficient/skilled) in guiding (/leading) my army.(7)
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ 8 ॥
bhavānbhīṣmaścha karṇaścha kṛpaścha samitiñjayaḥ ।
aśvatthāmā vikarṇaścha saumadattistathaiva cha ॥ 8 ॥
Meaning - There are You ( Guru Dronacharya), grandfather Bhisma, Karna, Kripacharya, Ashvatthama, Vikarna and also Bhurishrava (the son of Somadatta) etc. who always victorious in battle.(8)
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 9 ॥
anyē cha bahavaḥ śūrā madarthē tyaktajīvitāḥ ।
nānāśastrapraharaṇāḥ sarvē yuddhaviśāradāḥ ॥ 9 ॥
Meaning - Like them there are also other many warriors who ready to abandon life(/willing to run any risk) for me. All are possessing with different weapons and proficient in war. (9)
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ 10 ॥
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam ।
paryāptaṃ tvidamētēṣāṃ balaṃ bhīmābhirakṣitam ॥ 10 ॥
10. Our strength ( power/ might/ vigour) is unlimited and we are completely protected by grandfather Bheesma. But the strength of Pandavas is limited even it is well-protected by Bheema.
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि॥ 11 ॥
ayanēṣu cha sarvēṣu yathābhāgamavasthitāḥ ।
bhīṣmamēvābhirakṣantu bhavantaḥ sarva ēva hi ॥ 11 ॥
All of you, from all the entrances to the arrays of troops each in his respective place should definitely help or give protection to Grandfather Bheesma.
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥
tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ ।
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 13 ॥
tataḥ śaṅkhāścha bhēryaścha paṇavānakagōmukhāḥ ।
sahasaivābhyahanyanta sa śabdastumulō'bhavat ॥ 13 ॥
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदघ्मतुः ॥ 14 ॥
tataḥ śvētairhayairyuktē mahati syandanē sthitau । mādhavaḥ pāṇḍavaśchaiva divyau śaṅkhau pradaghmatuḥ ॥ 14 ॥
14. Then (from otherside), Lord Krishna and Arjuna sounded their respective divine conch, being on the huge chariot attached with white horses.
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ 15 ॥
pāñchajanyaṃ hṛṣīkēśō dēvadattaṃ dhanañjayaḥ ।
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkōdaraḥ ॥ 15 ॥
15. Lord Krishna sounded 'Panchjanya', His own conch. Arjun sounded his conch 'Devadatta'. Bheema, the wolf-bellied(devouring/craving food in great quantities) and of terrific prowess, sounded his frightening/fearful conch 'Poundra'.
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 16 ॥
anantavijayaṃ rājā kuntīputrō yudhiṣṭhiraḥ ।
nakulaḥ sahadēvaścha sughōṣamaṇipuṣpakau ॥ 16