काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ 17 ॥
kāśyaścha paramēṣvāsaḥ śikhaṇḍī cha mahārathaḥ ।
dhṛṣṭadyumnō virāṭaścha sātyakiśchāparājitaḥ ॥ 17 ॥
Meaning - Great archer the king of Kashi, warrior Shikhandee, Dhristadyumna, Virata and unconquered/undefeated Satyaki - all sounded their conches.
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ 18 ॥
drupadō draupadēyāścha sarvaśaḥ pṛthivīpatē ।
saubhadraścha mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ॥ 18 ॥
Meaning - O king! Drupada the king of Panchal, sons of Draupadi and the son of Subhadra etc. all sounded their own conches.
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ 19 ॥
sa ghōṣō dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat ।
nabhaścha pṛthivīṃ chaiva tumulō vyanunādayan ॥ 19 ॥
Meaning - That loud sound became noisy/tumultuous which splitted the hearts of the sons of Dhritarashtra by sounding the earth and the sky.
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ 20 ॥
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ ।
pravṛttē śastrasampātē dhanurudyamya pāṇḍavaḥ ॥ 20 ॥
Meaning - Thereafter seeing the sons of Dhritarastra being arranged/organised/systematic, Arjun, the son of Pandu who seated on the chariot attached with the flag marked out of the picture of Hanuman, determined to flight the arrow by lifting up the bow.
हृषीकेशं तदा वाक्यमिदमाह महीपते।
अर्जुन उवाच ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ 21 ॥
hṛṣīkēśaṃ tadā vākyamidamāha mahīpatē।
arjuna uvācha ।
sēnayōrubhayōrmadhyē rathaṃ sthāpaya mē'chyuta ॥ 21 ॥
Meaning - Arjun said, --
O king! Arjun said these words to Lord Srikrishna, O Imperishable! Kindly put my chariot in between the soldiers of both sides.
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ 22 ॥
yāvadētānnirīkṣē'haṃ yōddhukāmānavasthitān ।
kairmayā saha yōddhavyamasminraṇasamudyamē ॥ 22 ॥
Meaning - I'll see all of them who present here with the desire of fighting and also in this great examination of weapons with whom I have to fight.
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ 23 ॥
yōtsyamānānavēkṣē'haṃ ya ētē'tra samāgatāḥ ।
dhārtarāṣṭrasya durbuddhēryuddhē priyachikīrṣavaḥ ॥ 23 ॥
Meaning - Let me see them who gathered here to fight with a desire to please Duryodhana, the stupid son of Dhritarastra.
सञ्जय उवाच ।
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ 24 ॥
sañjaya uvācha ।
ēvamuktō hṛṣīkēśō guḍākēśēna bhārata ।
sēnayōrubhayōrmadhyē sthāpayitvā rathōttamam ॥ 24 ॥
Meaning - Sanjay said,
O Bharatvanshi! Lord Krishna took that excellent charriot and put it in between the soldiers of both sides, because of what Arjun said.
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ 25 ॥
bhīṣmadrōṇapramukhataḥ sarvēṣāṃ cha mahīkṣitām ।
uvācha pārtha paśyaitānsamavētānkurūniti ॥ 25
Meaning - Infront of Bheesma, Drona and also all other kings of the whole world, Lord Shrikrishna said: O parth! see all the Kauravas being gathered here.
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ 26 ॥
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān ।
āchāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā ॥ 26 ॥
Meaning- Arjun saw his paternal uncles, great grand-fathers, preceptors, maternal uncles, brothers, sons, grandsons,father-in-laws, relatives and also friends of the soldiers of both sides, who stood there. ( 26 & 27 )
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ 27 ॥
śvaśurānsuhṛdaśchaiva sēnayōrubhayōrapi ।
tānsamīkṣya sa kauntēyaḥ sarvānbandhūnavasthitān ॥ 27 ॥
कृपया परयाविष्टो विषीदन्निदमब्रवीत्।
अर्जुन उवाच ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ 28 ॥
kṛpayā parayāviṣṭō viṣīdannidamabravīt।
arjuna uvācha ।
dṛṣṭvēmaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ॥ 28 ॥
Meaning - Seeing all those relatives who remained there, Arjun the son of Kunti being more compassionate and with sorrow said this -
ARJUN TOLD:
O Krishna! Seeing these relatives being gathered here (in front of me) with a desire to fight; (27 & 28)
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ 29 ॥
sīdanti mama gātrāṇi mukhaṃ cha pariśuṣyati ।
vēpathuścha śarīrē mē rōmaharṣaścha jāyatē ॥ 29 ॥
Meaning - My body parts are lacking in rigor and mouth is drying. My whole body is shivering and I have got goosebumps.(29)
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ 30 ॥
gāṇḍīvaṃ sraṃsatē hastāttvakchaiva paridahyatē ।
na cha śaknōmyavasthātuṃ bhramatīva cha mē manaḥ ॥ 30 ॥
Meaning - My famous Gandeev (bow and arrow) is falling from my hand and also my skin is burning. I am not even capable to stand here and my mind is wandering about.(30)
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ 31 ॥
nimittāni cha paśyāmi viparītāni kēśava ।
na cha śrēyō'nupaśyāmi hatvā svajanamāhavē ॥ 31 ॥
Meaning - O Keshav! I am seeing the causes of opposite things and also not seeing welfare by killing our own relatives in the war.
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ 32 ॥
na kāṅkṣē vijayaṃ kṛṣṇa na cha rājyaṃ sukhāni cha ।
kiṃ nō rājyēna gōvinda kiṃ bhōgairjīvitēna vā ॥ 32 ॥
Meaning - O Krishna! I want neither victory nor kingdom and happiness . O Govinda! What is beneficial to us by kingdom, enjoyment or being alive.